OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 27, 2023

वैज्ञनिकः डा. एन् गोपालकृष्णः दिवंगतः।

    गोश्रीपुरम्> वैज्ञानिकः सुज्ञातः वाग्मी  डा. एन् गोपालकृष्णः अद्य रात्रौ नववादने दिवंगतः। ६८ वयस्कस्य महोदयस्य निधनं हृदयस्तम्भेन आसीत्। अधुनिक-वैज्ञानिकशाखासु तथा प्राचीन-विज्ञानेषु च युगपद् निष्णातः आसीत् महोदयः। भारतीयचिन्ताधारया यूनां मनस्सु महोदयः चिरप्रतिष्ठां प्राप्तवान्। वैदेशिक विश्वविद्यालयेषु अपि तेन बहूनि प्रभाषणानि कृतानि। ६००० संख्याधिकानि प्रभाषणानि तेन कृतानि सन्ति। तेन रचिताः ५० अधिकाः शोधप्रबन्धाः अन्ताराष्ट्रिय-राष्ट्रिय-शोधपत्रिकासु प्रकाशिताः। अनुसंधानविषये सप्त स्वामित्वाधिकारान् (patent) प्राप्तवानासीत् ६० अधिकानां ग्रन्थानां कर्ता च इति विराजमानाः आसीत् अयं महोदयः।