OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, February 2, 2022

 ई- पारपंत्रं, ५ जि, अङ्कीयरूप्यकं च अस्मिन् संवत्सरे- आयव्ययसंकल्पप्रख्यापनम्।


राष्ट्रे ई - पारपत्रसौविध्यं विलम्बं विना प्रवृत्तिपथमानेष्यति इति वित्तमन्त्रिण्या निर्मलासीतारामेण प्रोक्तम्। २०२२-२३ आर्थिकसंवत्सरे ई पारपत्रसौविध्यं पौरजनेभ्यः लप्स्यते। पारपत्रस्य बाह्यपुटे ई-शकलं, सुरक्षासंबन्धिविवरणानि च आलेखयिष्यन्ति। अधिकसुरक्षासुविधया सम्पन्नं भविष्यति ई- पारपत्रम्।

५जि (पञ्चम-जनरेषन्) इत्यस्य शीघ्रवार्ताविनिमयोपाधेः उपयोगार्थं अनुमतिः अस्मिन् संवत्सरे एव चालयिष्यति इति मन्त्रिण्या आयव्ययसंकल्पभाषणे आवेदितम्।२०२२-२३ आर्थिकसंवत्सरे एव ५जि सेवाः राष्ट्रे लप्स्यते।


 अङ्कीयरूप्यकम्।

नवदिल्ली> २०२२-२३ संवत्सरे अङ्कीयरूप्यकं प्रकाशयिष्यति इति आयव्ययसंकल्पे ख्यापितम्। गुप्तव्यवस्थाशृङ्खला (block chain), अन्यानि प्रौद्योगिकविज्ञानानि च उपयुज्य अङ्कीयरूप्यकाणि भारतीय रिज़र्व वित्तकोशः प्रकाशयिष्यन्ति। एतानि आर्थिकक्षेत्रे प्रचोदकानि भविष्यन्ति इति वित्तमन्त्रिण्या प्रोक्तम्।