OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, February 26, 2022

संयुक्तराष्ट्रसभायां भारतस्य आश्रयं प्रतीक्षते इति रष्यः। सैनिकप्रक्रमाः चीनेन अनुकूलिताः।

युक्रैन्> रष्यस्य सैनिकप्रक्रमेषु संयुक्तराष्ट्रसभायां निर्णायकम् अभिमतपत्रम् अवतारयितुम् भारतेन सन्नद्धे सति रक्षासमित्यां भारतस्य सहकारित्वं प्रतिक्षते इति रष्येण निगदितम्। युक्रैने अधुनातनासु अवस्थासु नीतान् कारणान् अधिकृत्य भारतस्य अतिदृढा धारणा अस्ति तथा राष्ट्रद्वयोः मध्ये प्रत्येकं नयतन्त्रपरं बन्धं पुरस्कृत्य भारतस्य पूर्णसहकारित्वं प्रतीक्षते इति रष्यस्य प्रतिनिधिस्थाने वर्तमानेन रोमन् बाबुष्कीनेन प्रोक्तम्।