OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, February 10, 2022

भौमकान्तिकचण्डवाते स्पेस् एक्स् इत्यस्य ४० स्टार्लिङ्क् उपग्रहाः विनष्टाः।

न्यूयोर्क्> सूर्यात् समुत्पन्ने भौमकान्तिक-चण्डवाते स्पेस् एक्स् ४० स्टार्लिङ्क् उपग्रहाः नष्टाः। लो एर्त् ओर्बिट्ट् मध्ये ४९ स्टार्लिङ्क् उपग्रहाणां नूतनप्रकरस्य विक्षेपानन्तरं कानिचन दिनाभ्यन्तरे भौम-कान्ति-कचण्डवाते उपग्रहेषु ४० संख्याकाः विनष्टाः इति स्पेस् एक्सेन विशदीकृतम्। फेब्रुवरि तृतीये दिने उपग्रहाणां विक्षेपानन्तरमेव भौमकान्तिकचण्डवातः जातः। चण्डवातः तु होराचतुष्टयं दीर्घितम् आसीत्।