OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, February 22, 2022

 केरलेषु विद्यालयाः पूर्णतया उद्घाटिताः। 

कोच्ची> केरले विद्यालयेषु प्रथमकक्ष्यातः आरभ्य सर्वासु कक्ष्यासु सायं यावत् सोमवासरादारभ्य पूर्णोपस्थितित्वेन अध्ययनं विहितम्। पूर्वं १०,११,१२ इत्येताभ्यः कयक्ष्याभ्यः मात्रम आसीत् अपराह्णीयम् अध्ययनम्। १ आरभ्य ९ पर्यन्तं कक्ष्यासु मध्याह्नं यावत् विभागशः कक्ष्याः संवृत्ताः आसन्। 

  ह्यः ८२. ७७% छात्राणामुपस्थिति आसीदिति शिक्षामन्त्रालयेनोक्तम्। राज्यसर्वकारस्य कोविडनुशासनं परिपाल्य एव कक्ष्याः अनुवर्तन्ते।