OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, February 12, 2022

उदग्रयन्त्रस्य देशान्तरादानयनं भारतेन निरुद्धम्। केचन समाश्वासाः च प्रख्यापिताः।


उदग्रयन्त्रस्य देशान्तरादानयने भारतेन नियन्त्रणमानीतम्। युगपत् स्वदेशीयानाम् उदग्रयन्त्राणां निर्माणं प्रोत्साहयितुं केचन समाश्वासाः च सर्वकारेण ख्यापिताः। विकासः, प्रतिरोधः, सुरक्षा आवश्यानि इत्यादिभ्यः उदग्रयन्त्राणां देशान्तरादानयनं न निषिद्धम्। किन्तु एवं देशान्तरादानयनाय अनुमतिः आवश्यकी। उदग्रयन्त्रस्य भागाः विदेशादानयनाय विशेषानुमतिः न आवश्यकी इति मन्त्रालयेन विशदीचकार। विदेशीयोदग्रयन्त्रस्य निरोधनं संबन्ध्य ख्यापनं व्यवसाय -वाणिज्यमन्त्रालयस्य अधीने वर्तमानया सामान्य- विदेशवाणिज्यसंस्थया प्रकाशितम्। निरोधः सम्पूर्णतया विदेशे निर्मितानाम् उदग्रयन्त्राणामेव दापितः।