OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, February 6, 2022

 २१६ पादोन्नता रामानुजाचार्यस्य समत्वप्रतिमा प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पिता।

हैदराबाद्> एकादशशतके सामूहिकपरिष्कर्ता तथा भक्तसन्यासी इति प्रख्यातस्य श्रीरामानुजाचार्यस्य समत्वप्रतिमा प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पिता। प्रतिमा एषा ज्ञानस्य प्रतिरूपं भवति। श्रीरामानुजेन यत् उद्घोषितं तत् विश्वाय मार्गदर्शकं भूयात् इति प्रार्थये इति उद्घाटनसमारोहे प्रधानमन्त्रिणा निगदितम्। वसन्तपञ्चमीदिने एव प्रतिमा समर्पिता। भारतस्य पौराणिकसंस्कृतिं परिपोषयति एषा प्रतिमा। २१६ पादोन्नता प्रतिमा पञ्चलोहेन निर्मिता भवति। हैदराबाददेशे षंषाबादे ४५ एक्कर् विस्तृते भवनसमुच्चये एव प्रतिमा स्थापिता। विश्वस्मिन् उपविश्यमानरूपेण वर्तमानासु प्रतिमासु बृहत्तमा लोहप्रतिमा भवति एषा।

'भद्रवेदी' नाम ५४ पादोन्नते भवने एव प्रतिमा स्थापिता। भवने एका अङ्कीयग्रन्थशाला, अनुसन्धानकेन्द्रं, श्रीरामानुजाचार्यस्य कृतयः तथा तत्त्वचिन्ताप्रतिपादकः शैक्षिकमंचः (gallery),  एका रङ्गभूमिः (theatre) च सज्जीकृता अस्ति।