OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, February 12, 2022

 नवीनं पाकिस्थानराष्ट्रं रूपीकर्तुं स्वयं पराजितः इति पाकिस्थानस्य प्रधानमन्त्री इम्रान् खानः।

इस्लामाबाद्> नवीनं पाकिस्थानराष्ट्रं रूपीकरिष्यामि इति निर्वाचनवाग्दानपालने पराजितः इति पाकिस्थानस्य प्रधानमन्त्रिणा इम्रान् खानेन प्रोक्तम्। विप्लवात्मकेन प्रक्रमेण राष्ट्रे अतिशीघ्र-परिवर्तनानि आनेतुं शक्यं इति पूर्वं सः चिन्तितवान्। किन्तु राष्ट्रे इदानीन्तनसुविधाः तदर्थं पर्याप्तं न भवन्ति इति तेन प्रत्यभिज्ञातम् इत्यपि सःउक्तवान्। पण्यानि वर्धितरूपेण विदेशविक्रयणं कृत्वा राष्ट्रं सुस्थिरं कर्तुं, जनानां जीवनसाहचर्यं सुखपूर्णं कर्तुं, दारिद्र्यनिर्माजनं कर्तुं च मन्त्रिणः प्रवर्तन्ते वा ? इति सः अपृच्छत्। राष्ट्रतात्पर्यस्य तथा प्रशासनसभायाः प्रवर्तनस्य च मध्ये महान् अन्तरः अस्ति इत्येषा एव अधुना प्रधानसमस्या इति तेन सूचितम्।