OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, February 7, 2022

अन्ताराष्ट्र-बाह्याकाशनिलयः २०३१ तमे संवत्सरे शान्तसमुद्रे निपतिष्यति।

अन्ताराष्ट्र-बाह्याकाशनिलयस्य प्रवर्तनं २०३० पर्यन्तम् अनुवर्तिष्यते।। तदनन्तरं २०१३ तमे संवत्सरे एतं शान्तसमुद्रे पातयिष्यति। नासया एव वार्तेयं सूचिता। १९९८ तमे संवत्सरे विक्षिप्तः बाह्याकाशनिलयः जनुवरि मासस्य ३१ तमे दिनाङ्के भ्रमणपथात् निष्कासयितुं नासया प्रक्रमाः समायोजिताः। भ्रमणपथात् विचलितः बाह्याकाशनिलयः क्रमेण भूमौ उप्लुत्य पसफिक् समुद्रे पोयन्ट् नेमो इति ख्याते स्थाने निपतिष्यति। तीरात् २७०० । कि. मि . दूरपरिधौ बाह्याकाशनिलय-श्मशानम् इति ख्याते अस्मिन् स्थाने एव उपग्रहाः, अन्ये मानवनिर्मितावशिष्टानि च आपातयिष्यन्ति।