OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, February 8, 2022

कोविड् वैराणुं नाशयितुं नैट्रिक् ओक्सैड् वातकः फलप्रदः इति अध्ययनम्।

नैट्रिक् ओक्सैड् वातकस्य श्वसनेन सार्क् कोविड् वैराणुं नाशयितुं शक्यमिति अध्ययनं सूचयति। कोच्चि देशे अमृत आतुरालयीयभिषग्वराः तथा अमृत विश्वविद्यापीठस्य च अधीने वर्तमानस्य अमृत स्कूल् ओफ् बयोटेक्नोलजि संस्थायाः वैज्ञानिकाः च समेत्य कृताध्ययने एव अवगतज्ञानमिदं दृढीकृतम्।

आतुरालये कृते प्रायोगिकाध्ययने नैट्रिक् ओक्सैड् चिकित्सां स्वीकृताः कोविड् 19 रोगिणः , सामान्य कोविड्चिकित्सा लब्धवतां रोगिणाम् अपेक्षया शीघ्रं रोगात् मोचनं प्राप्तवन्तः इति दृढीकृतः। तेषु मरणमानमपि शून्यमिति स्थिरीकृतम्।