OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, February 26, 2022

 युक्रैन् राष्ट्रस्योपरि रष्येण आरब्धान् आक्रमणान्  अपलपितुं प्रकाशितं यु एन् अभिमतपत्रं रष्येण निरोधाधिकारेण निराकृतम्। भारतं चीनः च अभिमतपत्रस्य प्रकाशनात् निस्सङ्गतया प्रतिनिवृत्तौ।

युनैट्टड् नेषन्स्> युक्रैन् राष्ट्रस्योपरि रष्येण आरब्धान् आक्रमणान् अपलपितुं तथा युद्धस्थगनं प्रवर्तयितुं यु एन् रक्षासमित्यां प्रकाशितम् अभिमतपत्रं रष्येण निरोधाधिकारेण (veto) निराकृतम्। भारतेन चीनेन च निसङ्गता अवलम्बिता। युक्रैन् राष्ट्रस्य आक्रमणान् शक्तियुक्तम् अपलपितुं तथा रष्यस्य सेनाम् आपत्कालीनतया प्रतिनिवर्तयितुं च आह्वानमेव अभिमतपत्रे उद्घोषितम्।