OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, February 5, 2022

 संस्कृतेः समार्जने कलायाः अतीव प्राधान्यमस्ति।

फुजैरा> संस्कृतेः समार्जने सर्गात्मककलानाम् अतीव प्रधान्यमस्ति इति फुजैरादेशस्य उत्तराधिकारिणा शैख् मोहम्मद् बिन् हमद् बिन् मोहम्मद् अल् शर्खिणा प्रोक्तम्। फुजैरा अल् हनिया मरुप्रदेशे इट्टलीदेशस्य शिल्पिना जागो नामकेन निर्मितम् 'अत्र पश्यतु' इति कलारूपं सन्द्रष्टुम् आगतः आसीत् मोहम्मद् अल् शर्खि। फुजैरा सर्वकारस्य सहकारतया इट्टलीदेशात् फुजैरादेशं प्रति नीत्वा स्थापितम् आसीत् एतत् शिल्पम्। शिशोः आकारसदृशं शिल्पमिदम् इदानीं सन्दर्शकान् कलास्वादकान् च हठादाकर्षत् विराजते।