OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, February 6, 2022

भारतस्य प्रियगीतिका लता मङ्केष्करः दिवंगता। 

मुम्बई> जवाहरलालनेह्रूमहोदयेन भारतस्य प्रियगीतिका इति विशिष्टनामधेया गानसरस्वती लतामङ्केष्करः [९२] अद्य प्रभाते मुम्बय्यां ब्रीच् कान्टी आतुरालये मृत्युमुपगता। कोविड्बाधिता सा सप्ताहं यावत् परिचर्यायामासीत्। अन्त्येष्टिक्रियाः अद्य सायं मुम्बय्यां शिवजीउद्याने विधास्यन्ति। 

  भारतीयसंगीतस्य महाराज्ञिपदमलङ्कृता सा ३६ अधिकासु भाषासु उप ४०,००० चलच्चित्रगानानाम् आलपनेन आराष्ट्रं जनानां मनसि चिरप्रतिष्ठामवाप्तवती। लतायाः वियोगे राष्ट्रपतिः प्रधानमन्त्री उपराष्ट्रपतिः इत्यादयः अनेके अन्यराष्ट्रियनेतारश्च अनुशोचनं प्रकाशितवन्तः। दिनद्वयात्मकं देशीयदुःखाचरणं च प्रख्यापितम्।