OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, February 9, 2022

 महर्षि-नारदपुरस्कारेण बलदेवानन्द -सागरः समादृतः।


उत्तरप्रदेश-संस्कृत-संस्थानं २०१९-वर्षे मार्चमासीये १८-दिनाङ्के संस्कृत-पत्रकारितायै प्रदीयमानं ‘महर्षि-नारदपुरस्कारम्’सुख्याताय संस्कृतकवि-लेखकाय, मीडिया-कर्मिणे पत्रकाराय च डॉ. बलदेवानन्द-सागर-वर्याय प्रदातुम् उदघोषयत्, यो हि कोरोनाकालस्य प्रभावेण, नातिचिरमेव तस्मै संचार-प्रैष (कोरियर)-माध्यमेन उपायनीकृतः। पुरस्कारोऽयं प्रशस्ति-पत्रेण, अङ्गवस्त्रेण, स्मारिकया सहस्रोत्तरलक्षरूप्यकाणां धनादेशपत्रेण च सहकृतः सागर-महोदयस्य आवासं प्रापितः।    

             १९५२-तमे वर्षे जून-मासे चतुर्दश-दिनाङ्के गुजरातस्य भावनगर-जनपदे चमारडी-ग्रामे, शांकर-गुरुपरम्परायां समुत्पन्नः डॉ. बलदेवानन्द-सागरः सद्गुरोः तपोमूर्तेः स्वामिनः शिवोऽहं-सागरवर्यस्य आशीर्वादानुग्रहैः विश्वनाथ-नगर्यां काश्यां विद्यार्जनस्य शुभावसरम् अवाप्नोत्। नवदिल्ल्याम् आकाशवाणीतः संस्कृत-वार्तानां सम्पादनानुवाद-प्रसारणस्य ४५-वर्षात्मकेन, दूरदर्शने च २२-वर्षात्मकेन अनुभवेन साकं डॉ.सागरः विश्वस्मिन्  दृश्य-माध्यमेषु प्रप्रथमस्य संस्कृत-वार्ताप्रसारकस्य यशस्तिलकम् अध्यगच्छत्। साम्प्रतमपि, असौ एतन्-माध्यम-द्वयात् अनारतं, भारतस्य माननीय-प्रधानमन्त्रिणः श्रीनरेन्द्रमोदिनः ‘मन की बात’- कार्यक्रमस्य संस्कृत-भाषान्तरस्य प्रसारणस्य च दायित्वं निभालयति। ‘संस्कृत-पत्रकारिताम्’ अधिकृत्य, ‘संस्कृतपत्रकारिता : इतिवृत्तम् अधुनातन-स्वरूपञ्च’- नाम्नः, प्रप्रथमं संस्कृतभाषया विरचित-पुस्तकस्य लेखन-सम्पादनाभ्यां सहैव सागरवर्यस्य एतद्-विषयकाः अनेके शोधलेखाः विभिन्नासु पत्र-पत्रिकासु सततं प्रकाश्यन्ते। एतदतिरिच्य, लेखक-कविः डॉ.सागरः, आधुनिकसंस्कृत-साहित्ये, संस्कृत-रंगकर्मणि अध्यापने च स्वीयं विशिष्टं योगदानं विदधाति। विविधैः पुरस्कारैः सम्मानितः डॉ.बलदेवानन्द-सागरः २०१८-तमे वर्षे संस्कृतभाषायाः पत्रकारितायाः च क्षेत्रे विशिष्ट-योगदानार्थं महामहिम्नः राष्ट्रपतेः “सम्मान-प्रमाणपत्र-प्रदानेन” सम्मानितः।