OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, February 2, 2022

 विश्वक्रीडापुरस्कारः श्रीजेषाय। 

लोसान्> गतवर्षस्य श्रेष्ठः विश्वक्रीडक‌ः [World games athlete of the year] इति पुरस्काराय भारतस्य यष्टिक्रीडादलस्य लक्ष्यस्थानपालक‌ः आर् श्रीजेषः चितः। विविधराष्ट्रेभ्यः चितेभ्यः २४ क्रीडकान् मतदानप्रक्रियया पृष्ठतः अपसृत्य एव केरलीयोऽयम् अनेन अन्ताराष्ट्रपुरस्कारेण समादृतः। 

  अनेन पुरस्कारेण समाद्रियमाणः द्वितीयः भारतीयक्रीडको भवति श्रीजेषः। टोक्यो ओलिम्पिक्स् मध्ये भारताय कांस्यपतकं प्राप्तवान्। भारतस्य ध्यान्चन्द् खेल्रत्नपुरस्कारोऽपि अनेन लब्धः आसीत्।