OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, February 11, 2022

भारतस्य अणुशक्तिनिलयाः अन्तर्जालिकाक्रमणात् सुरक्षिताः इति केन्द्रमन्त्री।


भारतस्य अणुशक्तिनिलयाः अन्तर्जालिकाक्रमणात् सुरक्षिताः इति सर्वकारः राज्यसभायां न्यवेदयत्। भारतीय - अणु निलयानां रूपकल्पना, विकासाः, प्रवर्तनम् इत्यादीन् संबन्ध्य कठिनप्रक्रमाः स्वीकृताः सन्ति। स्वदेशे संस्फुटीकृताः यन्त्रांशाः तथा तन्त्रांशाः एव एतदर्थम् उपयुक्ताः। तत् अधिकारिणां परिशोधनाविधेयम् अनुमतिविधेयं च भवति। तत्कारणेनैव ते अन्तर्जालिकाक्रमणात् सुरक्षिताः च भवन्ति। आणवोर्ज -बाह्याकाश-सहमन्त्रिणा डो. जितेन्द्र सिंहेनैव राज्यसभायाम् एवं आवेदितम्।