OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, February 6, 2022

 कोविड् - केरलम् आश्वासतीरमायाति। 

अनन्तपुरी> केरलराज्ये डिसम्बरमासस्य अन्तिमदिनेषु आरब्धस्य कोविड्तृतीयतरङ्गस्य तीव्रता गतेन दिनत्रयेण आकुञ्चमाना दृश्यते। प्रतिदिनरोगस्थिरीकरणमानं [TPR%] प्रतिदिनरोगिणां संख्या च अधोमुखेन आक्ञ्चतीति आश्वासस्य विषयः। फेब्रुवरि द्वितीयवारे प्रतिदिनसंख्या दशसहस्राधः भविष्यतीति स्वास्थ्यनिपुणैः गण्यते। अतः राज्ये कोविड्नियन्त्रणेषु लाघवं विधत्तम्। 

  डिसम्बर् २७तमे दिनाङ्के राज्ये १६३६ कोविड्प्रकरणानि प्रस्तुतानि। तृतीयतरङ्गस्य प्रारम्भदिनमिति मन्यमाने २८ तमे दिनाङ्के २४७४ नूतनाः रोगिणः अभवन्। ततः प्रतिदिनरोगिणां संख्या लम्बतया वर्धमाना आसीत्। जनुवरि १२तमे नूतनरोगिणः १२७४२ अभवन्। ततः पञ्चमे दिने २२,९४६ अभवत् रोगिसंख्या। २५तमे दिनाङ्के ५५,४७५ जनाः रोगबाधिताः अभवन्। तृतीयतरङ्गस्य अत्युच्चस्था संख्या एषा आसीत्। ततः रोगिणां प्रतिदिनसंख्या क्रमेण आकुञ्चिता अभवत्। 

  ह्यः ३३,५३८ नूतनरोगिणः जाताः। टिपिआर् मानं तु ३२.६३ आसीत्। रविवासरेषु विधत्तं पिधानसमानं नियन्त्रणं अद्यापि अस्ति।