OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 12, 2017

भारत-चीन राष्ट्रयोः संघर्षः- सीमायां सैनिका: अधिकतया विन्यस्थाः।
सिक्किम्> भारतचीनयोः मिथः जायमानः तर्कविषयः इदानीं सङ्घर्षकलुषितः जातः इत्यनेन सीमायां भारतेन चतुशतोत्तर एकसहस्रं किलोमीट्टर् भागेषु अधिकाः सैनिकाः विन्यस्थाः। सिक्किम् अरुणाचल प्रदेशेषु एव सेनाविन्यासः। अतीवजाग्रता निर्देश: अपि सेनायै घोषितः। सीमनि विद्यमानां अवस्थां परिगणय्य एव एतादृशनिर्देशः। पञ्चचत्वारिंशत् सहस्रं सैनिकाः एवं विन्यस्थाः इति सैनिककेन्देण उक्तम्। वार्ता - PTI