OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 25, 2017

प्रकाशस्य कान्तिकस्वभावद्वारा स्मरणामुद्रणम्, मलयालीगवेषकस्य निरीक्षणम्।।
     कोषिक्कोट्> प्रकाशस्य समसमये वैद्युतस्वभाव: कान्तिकस्वभावश्च वर्तते। अत: प्रकाश: वैद्युतकान्तिकतरङ्ग: समजायते। जेयिंस् क्लार्क् माक्स्वेल् नाम विख्यातशास्त्रज्ञ: नवदशशतके एव प्रकाशस्य वैद्युतकान्तिकस्वभावं निरीक्षितवान्। प्रकाशस्य वैद्युतस्वभावं सफलीकर्तुं बहु प्रायोगिकोपयोगा: निरीक्षिता:। फोटो इलक्ट्रिक् वैद्युतिरङ्गस्य पुर: प्रयाणानि तत्र उदाहरणानि। नोण् लीनियर् ओप्टिक्स्इति शास्त्रशाखा अपरम् उदाहरणम्। किन्तु प्रकाशस्य कान्तिकस्वभावम् प्रायोगिकतया उपयुक्तानि निरीक्षणानि विरलानि।।