OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 26, 2017

केरले संस्कृताध्यापकानां प्रतिषेधः।
कोच्ची > सेवनविषये अनुभूयमानासु अवगणनासु प्रतिषिध्य केरल संस्कृताध्यापक फेडरेषन् नामकस्य सङ्घटनस्य नेतृत्वे अद्य आकेरलम् सर्वेषु जनपदेषु उपशैक्षिकनिदेशककार्यालयस्य [Office of Deputy Director in Education] पुरतः अध्यापकैः प्रतिषेधान्दोलनं सञ्चाल्यते।
    सेवामण्डले अध्यापकैः विविधाः क्लेशाः अनुभूयन्ते। निश्चितसंख्यकानां छात्राणां न्यूनतया अध्यापकानां पदभ्रंशः स्थानभ्रंशः वा जायते। चतुर्भ्यः संवत्सरेभ्यः पूर्वम् अधोमण्डलस्तरे [LP विभागे] संस्कृतपठनमारब्धं तथापि पदवीनिर्णयः न कृतः।
    तथा च पार्ट्-टैम् अध्यापकानां कृते प्रोविडन्ट् फण्ट् नामिकायाः अर्थसञ्चयनव्यवस्थायाः आनुकूल्यः न लभते। एवं उच्चतरस्तरेषु विद्यालयेषु [HSS] संस्कृतशिक्षणस्य सन्दर्भः यथेच्छं न लभते।
    एवं नैकासु समस्यासु सम्मुखीकुर्वत्सु अध्यापकाः प्रतिषेधान्दोलनं प्रति नीयमानाः भवन्तीति फेडरेषन् संस्थायाः कार्यदर्शिप्रमुखः पि जि अजित्प्रसादः अवादीत्। अतः तादृशप्रतिषेधस्य प्रथमं सोपानमेव  डि डि ई कार्यालयंप्रति नीयमानः  धर्णासमरः इति तेनोक्तम्।