OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 31, 2017

ड्रम्पं उपहस्य पाकिस्थानस्य भूतपूर्वमन्त्री 
अमेरिकातः पाकिस्थानाय लब्धं धनं भैषम् इव।
इस्लामबादः > आतङ्कवादिनं प्रतिरोद्धुं पाकिस्थानाय कोटिकोटि संख्यामितानि डोलर् धनपत्राणि दत्तानि इति डोणाल्ड् ड्रंपस्य वाचम् उपहस्य पाकिस्थानस्य भूतपूर्वमन्त्री। कोटिमितानां धनराशिः न लब्धः। अल्पधनंमेव लब्धम्। शासनदलस्य प्रमुखनेत्रा चौधरी निसार् महोदयेन पाकिस्थानस्य राष्ट्रिय आयोगस्य पुरतः एवं विज्ञापितम्। इदानीन्तन कालपर्यन्तं पाकिस्थानस्य आभ्यन्तरमन्त्री आसीत् एषः। दशवर्षाभ्यन्तरे आमेरिकातः लब्धं धनसाहायं कियन्मात्रमिति गणनीयम् इति च तेन उक्तम्।
यु. एस् राष्ट्रतः धनं स्वीकृत्य अस्माभिः अन्विष्टानां भीकराणां सुरक्षवासस्थानं प्रदत्तम् इति गतवासरे ट्रपेन उक्तमासीत् । भीकरान् विरुद्ध्य  अमेरिक्काराट्रस्य प्रक्रियायै दत्तस्य साहाय्यस्य प्रतिफलरूपेण दत्तमासीत् धनम्। पञ्चाशत् कोटि डोलर् अभ्यर्थितम्। किन्तु विंशति कोटिः एव लब्धम् । चौधरी निसार् महोदयेन उक्तम्।