OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 17, 2017

लडाक् प्रदेशे चीनस्य अधिनिवेशः - अज्ञात्वा चीनस्य विदेशकार्य-मन्त्रालयः।
सिक्किं> लडाक् प्रदेशस्थे पान् गोङ् सरोवरस्य समीपे चीनस्य सैन्यस्य अधिनिवेशमधिकृत्य किमपि न ज्ञायते इति चीनराष्ट्रस्य विदेश-कार्य-मन्त्रलयस्य वक्त्रा हु चुनैङ्ङेन उक्तम्। भारत चीनयो: सीमायां शान्तिः भवतु इति भवति चीनस्य अभिलाषः इत्यपि तेन उक्तम्। भारतस्य स्वतन्त्रतादिने प्रातः षट्वादन-नववादनयोः मध्ये द्विवारम् अतिक्रम्य अन्तःप्रवेष्टुं प्रयतितवन्तः। लिबरेषन् आर्मि सैनिकाः एव एवं उद्यताः फिंगर् चत्वारि फिंगर् पञ्च नाम प्रदेशेयोः आसीत् आक्रमःI अनन्तरं भारतसैनिकाः मनुष्यभित्तिं निर्मीय प्रतिरोधः कृताः । तदनन्तरं मिथः सञ्जाते पाषाण प्रहारे उभयोः पक्षयोः सैनिकाः व्रणिताः च। इदानीं सिक्किं देक्ला संघर्षाः आरभ्य मासद्वयम् अतीतम्।