OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 1, 2017

जी एस् टी द्वारा आर्थिकावस्था परिवर्तिता - प्रधानमन्त्री।
नव दिल्ली > पण्यसेवनकरेण राष्ट्रस्य आर्थिक व्यवस्था आपाद चूडं परिष्कृता इति मन् की बात् कार्यक्रमे  प्रधानमन्त्रिणा नरेन्दमोदिना उक्तम्।  केवलं नियम परिष्करणमात्रं न। सत्यतापूर्ण-संस्कृतेः आर्थिक्यस्थितेः च निदर्शनात्मकं एव इति  मन् की बात् नाम प्रति मासिक कार्यक्रमे मोदिमहोदयेन उक्तम्। पण्यकर-सेवनव्यवस्थां संस्थाप्य मासमेकम् अतीतम् ।  उत्पन्नानां मूल्यानि  न्यूनमभवन्।  भारवाहनानां अनुस्यूत-प्रवाहेन वस्तूनि यथा कालं लक्ष्यस्थानं प्राप्यन्ते। आर्थिकोन्नत्‍यै प्रयाणस्य शीघ्रता वर्धिता।  दरिद्रस्योपरि भारः मास्तु इत्‍यस्य  पण्यसेवनकर नियमे प्राधान्यं दत्तम्  इत्यपि मोदिना उक्तम्।