OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 7, 2017

भाविनि प्रधानसमस्या: परिस्थिति: तथा जललभ्यता च - एम् पी वीरेन्द्रकुमार:।
 नवदिल्ली> राष्ट्रेण भाविनि अभिमुखीकरणीया: मुख्यसमस्या: नाम परिस्थिति: तथा जललभ्यता चेति राज्यसभासदस्य:वीरेन्द्रकुमार: एम् पी अभिप्रैतवान्। देशहितवारिकया  विभिन्नलघुमाध्यमसंस्थाभिश्च मूर्तीदेवीपुरस्कारप्राप्ते: पश्चात्तले आयोजिते स्वीकरणकार्यक्रमे भाषमाण: आसीत् स:। अस्य शतकस्य अन्त्येनैव गङ्गा, यमुना, ब्रह्मपुत्रा एवं प्रमुखा: नद्य: मृता: भवेयु:। परं जलाय आक्रमणानि एव अभिमुखीक्रियमाणानि भवेयु:। स्वकीयपुस्तकेषु सामान्यजनै: बाध्यमाना: एतादृशप्रश्ना: एव प्रतिपादिता: इति सूचितवान् स:।