OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 5, 2017

आतङ्किनः पराजितयुद्धं युध्यन्ति।
आतंकविरोध्यभियानेन अनवरतम्  आतंकिवादिनां निर्मूलनस्य मिथः कश्मीरस्य शोपियां जनपदे सैन्याधिकारिणः वीरत्वम् दुःखप्रदं वर्तते । वीरत्वं बहूमूल्यं वर्तेत, भारतं विरुध्य दृष्टिविहीनस्य पाकिस्तानस्य छद्मयुद्धकारणेनेदं सम्भवति। भारतीयसैन्यैधिकारिणां वीरतां संरक्षितुम् आवश्यकमस्ति यत् एकतः सवधानेनातंकवादिनां निर्मूलसमाधानं प्रवर्तितव्यम् अपरतश्च पाकिस्तानस्य कपटाचरणस्य प्रकाशनावसरः न विहातव्यः। पदे-पदे पाकिस्तानं लज्जितुं संकोचः नैव करणीयः। परेसीम्नः समागतातंकिनः एकैकशः समुत्पाटनेन सहैव इदमप्यावश्यकं यत्  तेषां शरीराणि पाकिस्तानाय तया रीत्या सम्प्रेषणीयानि यया रीत्य विगतदिनेषु व्यापादितस्य कुख्यातातंकवादिनः अबुदुजानाप्रकरणे विहितम्। आतंकेन समं कदाचारपर्ययाभूतः दुजाना तस्य सहिगिनः मृत्योः दिनान्तरमेव आतंकिद्वयस्य विनाशेन स्पष्टं भवति यत् आतंकोनमूलनाभियानं सजवं प्रवर्तते। अस्य प्रमाणमस्ति यत् अस्मिन् वर्षे इदानीं यावत् शताधिकातंकिनां नाशः समभवत । इदमप्युल्लेखनीयमस्ति यत् विगतकतिपयदिनेषु बृहदाक्रमणे संलिप्तातंकवादिनः सपद्यैव सुरक्षाबलैः व्यापाद्यन्ते। स्थितिरियम् एवमेव प्रवर्तितव्या येन आतंकिनां मनसि भयं स्यात् सममेव पाकिस्तानं जानीयात् यदसौ पराजितयुद्धं युध्यन्ति ।