OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 4, 2017

राष्ट्रे उपशतसङ्ख्याका: सेतव: अपघातभीषणे।
   नवदिल्ली>राष्ट्रस्य विभिन्नभागेषु विद्यमाना: उपशतसङ्ख्याका: सेतव: भग्नभीषणे सन्तीति केन्द्रगतागतविभागस्य मन्त्री नितिनगडकरि:।लोकसभायाम् प्रवृत्तायाम् प्रश्नोत्तरवेलायां गडकरि: एवं ज्ञापितवान्। राष्ट्रे आहत्य एकं दशांशं षट् लक्षं सेतव: सन्ति, एतेषु शतंसङ्ख्याका: सेतव: पूर्णतया अपघातभीषणे सन्ति। नवीकरणप्रवृत्ती: झटिति न कुर्याम तर्हि गुरुतरा: अपघाता: भवितुमर्हन्ति। राष्ट्रे सर्वोत्कृष्टमार्गान् निर्मितुं केन्द्रसर्वकार: यतते - गडकरि: अवदत्। मार्गाणां कृते स्थानस्वीकारे परिस्थितिसंरक्षणे च आगच्छन्त्य: समस्या: मार्गनिर्माणे कालविघ्नम् जनयन्ति इत्यपि सूचितवान् स:। त्रीणि दशांशम् अष्ट पञ्च लक्षं कोटि: रूप्यकाणाम् मार्गपद्धती: आगमिष्यन्तीत्यपिसट स: व्यक्तीकृतवान्।