OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 23, 2017

द्वादशवादनं नादयित्वा "बिग् बेन्" मैनव्रतमारब्धा। 
  लण्डन् > सोमवासरे मध्याह्ने द्वादशवादने "" बिग् बेन्"" अन्तिमं घण्टानादम् अकरोत्। इत: परम् एतस्या: महाघण्टाया: नाद: श्रोतव्यश्चेत् चत्वारि वर्षाणि यावत् प्रतीक्षणीयानि। तन्मध्ये यदा कदापि घण्टा नादनीया चेत् जनकीयसभाया: दयया स्यात्। लण्डनजनताया: जीवनभाग: इयं घण्टा सार्धशतकबृहत् चरित्रे इदंप्रथमतया एव एतावत् दीर्घकालम् मौनं भजते। सप्तपञ्चाशदुत्तरशतवर्षाणाम् प्राचीनत्वमस्ति घण्टाया: तथा तस्या: आश्रयस्थानस्य एलिसबत् गोपुरस्य च। द्वयो: नवीकरणप्रवर्तनेभ्य: घण्टाम् मौनमकरोत्।