OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 8, 2017

श्रीशान्तस्य अभिशापः उच्चन्यायालयेन निरस्तः।
कोच्ची > पणाय अन्वचरत् इत्यारोप्य पूर्वतन भारतीयक्रिक्कट् क्रीडकस्य  श्रीशान्तस्य भारतीय क्रिक्कट् नियन्त्रण समित्या [बि सि सि ऐ] आयोजितः अभिशापः उच्चन्यायालयेन निरस्तः। श्रीशान्तः बि सि सि ऐ संस्थायाः व्यवहारनीतिम् उल्लङ्घितवान् इत्यस्य प्रमाणानि न विद्यन्ते इति एकाङ्गनीतिपीठेन निर्दिष्टम्।
    परस्परव्याजक्रीडायै श्रीशान्तः सन्नद्धः अभवत् इत्यस्य किमपि प्रमाणं नोपलब्धमिति न्यायासनेन निरीक्षितम्। व्याजक्रीडार्थं पणकेन उन्नीतेषु निर्देशेषु न परिपालितेषु समित्या इतःपरम् अवधानतया प्रमाणानि स्वीकर्तव्यानि आसन्निति नीतिपीठेन उक्तम्।