OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 22, 2017

लण्डन् नगरे महामनीषी बालः एकः, सोऽपि भारतीयः।
     लण्डन्> मनीषायां अनितरसाधारणाः कुशलाः  अनेके समर्पिताः लोकाय भारताम्बया। तस्मिन् बुद्धिमतां गणे राहुलनामकः द्वादशवर्षीयः बालोऽपि अधुना योजितः वर्तते। "चतुर्थी सरणिः" ( चानल् ४) नाम ब्रिटीष् शृङ्खलया चाल्यमाने "चल्डि जीनियस्" नामकस्य  वस्तुनिष्ठप्रदर्शनस्य प्रथमचक्रे भारतवंशज: राहुल: उज्वलविजयम् प्राप्तवान्। पृष्टानां चतुर्दशप्रश्नानां यथायोग्यम् प्रत्युत्तरं दत्वा राहुल: द्विषष्ट्युत्तरशतम् इति ऐ क्यू परिधिम् प्राप्तवान्।  एषा परिधि: तु आल्बर्ट् ऐन्स्टीनस्य, स्टीफन् होकिङ्ङस्य च परिधेरपेक्षया उन्नता एवेति गण्यते।।