OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 28, 2017

यात्रापेटकस्य (वोयेजर्) वय: चत्वारिंशत्; सौरयूथलङ्घनम् प्रथमदौत्यम्।।
  मयामि> सौरयूथे वयम् एकाकिन: वा? चत्वारिंशत् वर्षेभ्य: पूर्वम् एतस्य प्रश्नस्य उत्तरमन्विष्यैव नासाया: यात्रिकपेटकानि (वोयेजर्) बहिराकाशयात्रा: आरब्धवन्ति। सप्तसप्तत्युत्तरनवशताधिकसहस्रतमे फ्लोरिडाया: केप् कानवरत:प्रतीक्षाया:भारमूढ्वा यात्रिकपेटकानां यात्रा आरब्धा। तस्मिन्नेव वर्षे आगस्त् विंशत्यां द्वितीयं यात्रिकपेटकम्, सेप्टम्बर् पञ्चमे प्रथमं यात्रिकपेटकं च विक्षेपिते भूमिमुल्लङ्घ्य लोक: समीपस्थ: दृष्टिगोचरश्च जात:। एकाशीत्युत्तरनवशताधिकसहस्रतमे समाप्तमिति चिन्तितं यात्रिकपेटकदौत्यं,  किन्तु, बहिराकाशपर्यवेक्षणरङ्गे चरित्रम् आलेखयत्। इदानीं सौरयूथमुल्लङ्घ्य बाह्यप्रपञ्चेन सञ्चरन्ति  तानि पेटकानि। बृहस्पति:, युरानस्, नेप्ट्यूण् आदीन् ग्रहान् अधिकृत्य ज्ञातुमेव पेटकानाम् प्रारम्भदौत्यमासीत्। भूमौ जीव: चिरस्थायीति व्यक्तीकर्तुम् मुद्रकम्, तस्य प्रवर्तनाय मुद्रकप्रवर्तकयन्त्रं च पेटकेषु बन्धितम्। केषाञ्चिदपि अन्यग्रहजीविनां दष्टिपथं प्रति यदि पेटकम् आगच्छति तर्हि भूमिमधिकृत्य अवगन्तुं सहायकं सुवर्णदूरवाणीभावचित्रसाङ्केतिकमुद्रकै: सहैव पेटकानि यात्रा: अनुवर्तन्ते। द्वादश इञ्च् मितानि तानि मुद्रकानि सागन् नामकस्य शास्त्रज्ञस्य आशय: आसीत्। सुवर्णलेपितासु तासु ताम्रमुद्रिकासु भूमे: कथा, पञ्चपञ्चाशत् भाषासु आशंसा:, भूमे: पञ्चदशोत्तरशतम् दृश्यानि, भूम्यां विद्यमानविभिन्नशब्दा:, सङ्गीतं च आलेखितानि। सप्तसप्ततिवर्षम् पेटकविक्षेपणाय चिते कारणमस्ति। सौरयूथे बाह्यग्रहा: सविशेषस्थानानि प्राप्य पञ्चसप्तत्युत्तरशतम् वर्षानन्तरं भूयमानं किमपि आनुकूल्यं तस्मिन् समये प्राप्यमाणमासीत्। गुरुत्वाकर्षणबलम् आनुकूलीकृत्य बहिराकाशपेटकै: तेषां वेगम् असाधारणरीत्या वर्धयितुं उपयुक्तमासीत् तदानुकूल्यम्। ""गुरुत्वाकर्षणसहायसङ्केत:"" (ग्राविट्टि असिस्ट् टेक्निक्) इति तस्य नाम। पञ्चषष्टुत्तरनवशताधिकसहस्रतमे अमेरिकाया: शास्त्रज्ञौ मैक्कल् मिनोविक्, गारि फिलान्ड्रो च निरीक्षणेन प्राप्तवन्तं तं सङ्केतं यात्रिकपेटकानां कृते प्रयोजनप्रदमभवत्। भूमे: प्रस्थानवेलायां स्वीकृतवेगेन चेत्, द्वितीयपेटकस्य नेप्टूण् समीपप्राप्तौ न्यूनातिन्यूनं त्रिंशत् वर्षाणां परिश्रम: आवश्यक: भवति स्म। किन्तु गुरुत्वाकर्षणसङ्केतस्य सहायेन द्वादशवर्षै: तत् सफलं जातम्। भूमे: बहि: सजीवम् अग्निपर्वतम् प्रथमतया दृष्टं दौत्यमपि पेटकस्य एव। बृहस्पते: उपग्रहे इयोय् मध्ये अग्निपर्वत: दृष्ट:। बृहस्पतेरेव अन्यस्मिन् उपग्रहे यूरोप्पायाम् उपरितलाध: समुद्र: अस्तीत्यपि निरीक्षितम् पेटकस्य दौत्यम्। सौरयूथे भूमे: समान: ग्रह: शनेरुपग्रह: टैट्टन् इति , नेप्ट्यूणस्य उपग्रह: ट्रिट्टण् हिमवल्कै: पूर्ण: इति च लोकान् आवेदयत् पेटकदौत्यम्। एवं विज्ञानस्य विशाल: लोक: एव अस्माकम् पुरत: अनावृत: यात्रिकपेटकै:।।