OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 20, 2017

डोक्लाम्; भारताय जापानस्य साहाय्यहस्त:।
   टोक्यो>चैनया सह विवादे वर्तमाने डोक्लामे भारतस्य निर्णयाय आलम्बनत्वेन जपान् देशस्य हस्ताश्रयः। वर्तमानस्थितौ किमपि राज्यम् बलप्रयोगेन सैन्यं अपसारयितुं नार्हतीति जपान् उदघोषयत्। सिकिमस्य सीमासमीपे भूटानप्रदेशे वीथीनिर्माणाय कृतस्य चीनादेशस्य प्रयत्नम् उपरुद्ध्य स्वीकृतस्य भारतस्य उपरोधम् आनुकूल्य एव जपानस्य इदं प्रतिकरणम्।  जापानस्य नयतन्त्रज्ञ: केन्जी हिरामाट्सु: एव विषये तेषां निर्णयं न्यवेदयत्। भूटानस्य चैनाया: मध्ये तर्ककेन्द्रितप्रदेश: डोक्लाम्। अत्र भारतम् सन्धिनियमान् अनुसृत्य प्रवर्तते इति स्वकीयज्ञानमपि अस्तीति केन्जी हिरामाट्सु: अवदत्।⁠⁠⁠⁠