OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 16, 2017

बीहार राज्ये प्रलयबाधिताः सप्तति लक्षजनाः। षट्पञ्चाशत् मृतवन्तः।
पाट्ना> बीहारराज्ये दुरिते निमग्ने प्रलये मृतानां संख्या षट्पञ्चाशत् जाता। त्रयोदश जनपदेषु ६९.८१ जनाः दुरितं अनुभूयन्ते। नेप्पाले तथा बीहारराज्यस्य उत्तरजनपदेषु जातया अतिवृष्ट्या प्रलयः जातः। बीहारराज्यस्य प्रमुखाः नद्यः कूलङ्कषा: प्रवहन्ति।
      प्रलयबाधितक्षेत्राणां तत्स्थितिं अवगन्तुम् मुख्यमन्त्रिणा नितीष् कुमारेण ह्यः द्विवारं व्योमनिरीक्षणं कृतम्। १.६२ लक्षं जनान् सुरक्षितेषु स्थानेषु अनयदिति राज्य दुरन्तनिवारण विभाग विशिष्टाधिकारिणा अनिरुद्धकुमारेण उक्तम्।