OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 30, 2017

वृष्टि: शक्ता, जलोपप्लवभीत्याम् मुम्बै।।
 
  मुम्बै> अतिशक्तां वृष्टिमनुवर्त्य  जलोपप्लवभीत्यां वर्तते मुम्बै नगरम्। गतचतुर्दिनेषु तत्र अतिशक्ता वृष्टि: अनुवर्तते। शनिवासरे आरब्धा वृष्टि: मङ्गलवासरे प्रात: अपि अतिशक्त्या अनुवर्तिता। तस्मात् नगरस्य निम्नप्रदेशा: जलेन सम्भृता: अभवन्। मार्गा: बहव: जलान्तर्गता:। नगरस्य बहुषु भागेषु अग्रिमासु अष्टचत्वारिंशत् घण्टासु सुशक्तवर्षस्य साध्यता वर्तते,
 अत्यावश्यानि न सन्ति चेत् वृथा बहिर्गमनम् मास्तु इत्यपि प्रदेशवासिनां कृते निर्देशोपि दत्त:। रेल्- भू मार्गगतागतं विध्नितम्। बहूनि रेल्यानानि विलम्बेन धावन्ति। प्रादेशिकरेल्यानानि पश्चिमरेल्कार्यालयेन स्थगितानि। सुशक्तवृष्टि: जलोपप्लवश्च जनानां जीवनम् कष्टे अपातयत्। सियोण्, अन्धेरी उपमार्ग:(सब् वे) - एतेषु प्रदेशेषु जलसम्भृतभागा: रूपीकृता: इति अपेक्षाद्वयम् प्राप्तमिति च बी एम् सी विज्ञापयत्। किन्तु माट्टुंगा, दादरस्य समीपप्रदेशा:, हिन्द् माता, वाडला, घटकोपर:, मुलुन्द्- एते प्रदेशाश्च जलोपप्लुता:। गतागतविघ्नमपि प्रदेशेषु दृश्यन्ते। जना: वर्षजलोपप्लववार्ता: इतरान् ज्ञापयन्ति ट्विट्टर् माध्यमेन। ट्विट्टर् द्वारा सुरक्षापूर्वसूचना: अपि दीयन्ते। टैफूण् समानवातावरणमिति व्यवसायी आनन्द महीन्द्र: ट्वीट् सन्देशे उक्तवान्। पञ्चोत्तरद्विसहस्रात् परम् अनुभूयमाना सुशक्ता वृष्टिरेव मुम्बै मध्ये इति सूचना।