OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 25, 2017

नवीनद्विशतरूप्यकाणि भारतीयरिसर्व् वित्तकोशेन सपदि बहिरानीयन्ते।।
    मुम्बै>नवीनद्विशतरूप्यकाणि भारतीयरिसर्व् वित्तकोशेन (आर् बी ऐ)  सपदि बहिरानीयन्ते। केन्द्र धनकार्यमन्त्रालय: एतत्सम्बन्धीन् विशदांशान् प्रास्तावयत्। द्विशतरूप्यकाणाम् मूल्ययुतानि पञ्चाशत्मितानि रूप्यकाणि बहिरानीयन्ते। एवं स्थिते शतम, पञ्चशतम् रूप्यकाणि अधुना शीघ्रं न मुद्रणीयानि इति आर् बी ऐ निर्णय:। जूण् मासे द्विशतम् रूप्यकाणाम् मुद्रणम् आरब्धम्। पञ्चशतम्, सहस्रम् रूप्यकाणां निरोधात्परमं नवीनरूप्यकाणि बहिरानीतानि चेदपि परिवर्तनरूप्यकाणि न्यूनानि जातानि, यानि राष्ट्रे महत् कष्टमजनयन्। एतस्य परिहाराय नवीनद्विशतरूप्यकाणि बहिरानेतुं केन्द्रसर्वकार: निरणयत्। द्विशतस्य रूप्यकाणि बहिरागच्छन्ति तर्हि क्रयविक्रया: इतोपि सुगमा: भवेयुरिति विदग्धानाम् अभिप्राय:।