OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 27, 2017

मत्स्यबन्धननौका महानौकाघट्टनेन भग्ना, धीवराः रक्षिताः।
कोल्लम् > केरले कोल्लं समुद्रतीरात् ४० नोटिक्कल् मैल् परिमिते दूरे शनिवासरे अहसि १२.३० वादने  अन्ताराष्ट्रमहानौकामार्गे मत्स्यबन्धननौका महानौकाघट्टनेन भग्ना। नौकायां वर्तमानाः षट् धीवराः नाविकसेनया रक्षिताः। घटनानन्तरं स्थगयितुम् अनुद्युक्ता महानौका सिङ्गप्पूर् केन्द्रीकृतायाः नौकाप्रवर्तनसंस्थायाः 'अनियाङ्' नामिकेति प्रत्यभिज्ञाता अस्ति।