OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 4, 2017

उद्योगस्थवृन्दं भ्रष्टाचारविमुक्तये सज्ज: मोदीसर्वकार:।
      नवदिल्ली>  भा ज पा सर्वकारस्य अधिकारपदारोहणादारभ्य राष्ट्रे अत्याचारान् न्यूनीकर्तुं समर्था: पद्धतय: अभवन् इति प्रधानमन्त्री नरेन्द्रमोदी दृढीकरोति। रूप्यकनिरोधनञ्च अत्याचारनिवारणाय कृतमिति सर्वकारस्य वाद:। अधुना उद्योगस्थानां दुरहंकारचेष्टां निर्मार्जयितुं  समभियोजनां प्रवर्तयति केन्द्रसर्वकारः। विविधविभागेषु कर्मकराणां सेवनपट्टिकाम् परिशील्य अत्याचारसेवकान् कर्मकरान् अधिकृत्य ज्ञापयितुं सर्वविभागान् , पारामिलिटरीसैन्यं च आभ्यन्तरमन्त्रालय: निरदिशत्। आगस्ट् पञ्चाभ्यन्तरे पट्टिकां समर्पयितुमेव निर्देश:। तत्तद्विभागमेधाविन: एव पट्टिकाम् आभ्यन्तरमन्त्रालयाय समर्पयेयु:। उद्योगस्थान् केन्द्रीकृत्य आरोपणपत्राणि, अन्वेषणावेदनम्, धार्मिकता, उद्योगे उत्तरदायित्वम्, सर्वकारनिर्देशम् अनुसृत्य न प्रवर्तनम्, एतानि कारणानि परिगणय्य विभागतले पट्टिका सज्जीक्रियते। विविधविभागै: केन्द्राभ्यन्तरकार्यालयम् प्रति दीयमानपट्टिका केन्द्राभ्यन्तरमन्त्रालयेन सी बी ऐ तथा सेन्ट्रल् विजिलन्स् कमीशनस्य च कृते दीयते। सेवनचरितसूचीं परिशील्य आगस्ट् पञ्चदशात्परम् एतान् प्रति निर्णया: स्वीक्रियते।