OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 24, 2017

समानताधारितनागरिकसंहितायाः प्रवर्तनेन मुस्लिममहिलाः स्वतन्त्राः भविष्यति -  तसलीमानसरीन: 
नवदिल्ली > त्रितलाकप्रकरणे उच्चतमन्यायालस्य निर्णयमधिकृत्य बांग्लादेशस्य विवादास्पदलेखिका तसलीमानसरीन: प्रावोचत् यत् यावत् समानताधारितनागरिकसंहिता  Uniform Civil Code इत्यस्य प्रवर्तनं न भविष्यति तावत् मुस्लिममहिलाः स्वतन्त्राः न भविष्यन्ति । न्यायालयस्य निर्णयः मुस्लिमविधिमण्डस्योपरि आघातः भवितुं शक्यते परम् अनेन मुस्लिममहिलाभ्यः स्वतन्त्रता नैव मिलिष्यति। मुस्लिम लॉ बोर्ड इति मुस्लिमविधिमण्डलस्य आलोचनां विदधता तयोक्तं यत् केवलं धर्माधारेण विधिनिर्माणं नैवोपयुक्तम् । भारतसदृशे आधुनिके देशे धर्माधारितविधिप्रवर्तनं नैव भवितव्यम् । महिलाभ्यः पुरुषेभ्यश्च समानविधेः प्रवर्तनमेव समानता इति | आश्चर्यचयास्पदं वर्तते  यत् भारतसदृशे धर्मनिरपेक्षराष्ट्रे लोकतांत्रिकदेशे तलाकत्रयोच्चारणप्रथा इदानीम् अपि जीवति ।  नवदिल्लीतः