OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 15, 2017

वीरतापुरस्काराणां घोषणा 
 नवदिल्ली >आतंक्याक्रमणेषु निजदेहस्य चिन्ता विहाय देशरक्षायै  पञ्चसैन्यकर्मिणः कीर्ति-चक्रेण सम्मानिताः। एतेषु  सीआरपीएफ इति केन्द्रीयरक्षितारक्षिबलस्य अधिकारी चेतनकुमारचीता अपि सम्मिलितो वर्तते । भटत्रयेभ्यः कीर्तिचक्रम् वीरतानन्तरं प्रदीयते ।

  राष्ट्रपतिना रामनाथकोविंदेन स्वतंत्रतादिवसस्य पूर्वसंध्यायां द्वादशोत्तरैकशतं वीरता पुरस्काराणां घोषणा कृता। गोरखाराइफ़िल्  इत्यस्य हवलदार्  गिरीशगौरांगः नागारेजीमेंट इत्यस्य मेजर डेविडमेन्लमः अपि च सीआर् पी एफ़्  इत्यस्य कमांडेंट् प्रमोदकुमारः  वीरतानन्तरं पुरस्कारम्  अधिगतवन्तः । गढ़वालराइफल इत्यस्य मेजर प्रीतमसिंहः सी आर पीएफ इत्यस्य कमांडेंट् चेतनकुमारचीता च  अद्भुतरणकौशलाय  सम्मानिताः ।
   राष्ट्रपतिना पञ्च  कीर्तिचक्राणि सप्तदश शौर्यचक्राणि पञ्चाशीति सैन्यपदकानि  (वीरतायै ), त्रिणि नौसैन्यपदकानि द्वौ वायुसैन्यपदकनि समुद्घोषितानि । सममेव राष्ट्रपतितटरक्षकपदकमपि समुद्घोषितम् ।