OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 6, 2017

राष्ट्रनगराणां प्रगतिसूचिकायां प्रथमस्थाने कोच्ची, नवदिल्ली द्वितीयस्थाने।
नवदिल्ली > भारते नितरां प्रगम्यमानेषु नगरेषु प्रथमस्थाने कोच्ची।  ए डि बि संस्थायै [एष्यन् डवलप्मेन्ट् बेङ्क्] केन्द्र  नगरविकासमन्त्रालयस्य अधीने वर्तमानया National Institute of Urban Affairs नामिकया संस्थया कृते अनुशीलने  एवायं मूल्यनिर्णयः। नवदिल्ली द्वितीयस्थानं , पञ्चाबस्य लुधियाना तृतीयस्थानं च अर्हति।
      भारते प्रदीप्यमानेषु नगरेषु अग्रगामिषु विंशतिषु नगरेषु विद्यमानाः सुविधाः अनुशीलनविधेयं कृत्वा बहुतल प्रगतिसूचिकाः [Multi-diamensional Prosperity Index - MPI] आधारीकृत्य  एव अनुशीलनं कृतम्।
    अनेनानुशीलनेन पुरोगम्यमानानि १० नगराणि क्रमानुसारम् एवं - १. कोच्ची, २.नवदिल्ली, ३.लुधियाना, ४.दावणगरे, ५.कोयम्पुत्तूर्, ६.जय्पूर्, ७.चेन्नै, ८.विशाखपत्तनं, ९.अहम्मदाबाद्, १०.पूने।