OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 1, 2017

केरळ संस्कृताध्यापक फेडरेषन् - राज्यसरीमेयलनं फेब्रुवरि मासे
                कासरगोड् > केरलीय संस्कृताध्यापक फेडरेषन् इति संस्थायाः राज्यस्तरीयं महा-मेलनम् आगामीवर्षस्य फेब्रुवरि मासे २२-२४ दिनाङ्केषु  कासरगोड् जनपदे आयोक्ष्यते। एतत्सम्मेलनम् अभिलक्ष्य स्वागतसंघस्य रूपवत्करणं सम्पन्नम्।  योगे∫स्मिन् रषीद् पूरणम् अध्यक्षभाषणमकरोत्। ऐ.वि. भट्टः योगस्य उद्घाटकः आसीत्। डा. के सुनिलकुमार्, के.के.गिरीषकुमार्, नीलमन शङ्करः, हरिकृष्णः, के.टि. मधु, के. कृष्णप्रसाद्, के गणेषकुमार्, इ.ए. अरुण् कुमार. के  च भाषणं कृतवन्तः।
केरलीयानां संस्कृताध्यापकानां प्रजातन्त्रेतरमण्डले प्रवर्तमाना [KSTF(D&P)] भवति इयम् समितिः इत्यस्ति अस्याः विशेषताI