OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 25, 2017

संस्कृत-वार्तावतारण-परिशीलन शिल्पशाला सम्पूर्णमभवत्।
                कोच्ची> छात्राणां कृते सर्वशिक्षा अभियानेन आयोजिता त्रिदिनात्मक संस्कृतवार्तावतारण शिल्पशाला सम्पूर्णा  अभवत्।  आधुनिकयुगे अन्तर्जालयुत-कार्यक्रमेषु संस्कृतभाषायाः स्थानं प्रथममेव इत्यस्य प्रमाणत्वेन आसीत् छात्राणां वार्ता प्रस्तुतिः। विविध भारतीय-भाषासु संस्कृतभाषायाः स्वाधीनता अत्यधिका अस्ति। अतः संस्कृताध्ययनं मातृभाषायाः स्वाभाविक वर्धनायभवति। 
             एरणाकुलं जनपदस्य विविधेभ्यः प्रदेशेभ्यः निर्वाचितान् उप विंशति छात्रान् उद्दिश्य आसीत् एतत् विशेषसत्रम् । दिनत्रयेण वार्तावतारणे कुशलतां प्राप्ता इति। छात्रैः अभिप्रेतम्I आधुनिककाले सर्वेषु कार्यक्रमेषु अवतारकाः आवश्यकाः अतः एतादृशकार्यक्रमाः कौशलवर्धनाय भविष्यन्ति इति BRC अध्यक्षया फौसिया महोदयया उक्तम्। रक्षाकर्तारः अपि एता दृश-नवीन कार्यक्रमस्य आयोजने सन्तुष्टाः अभवन्। समागमिष्यमाणे मेय् मासे नूतनतया वार्तावतारणशिल्पशाला आयोक्ष्यते इति कार्यक्रमाध्यक्षेण जोस् पेट् महोदयेन उक्तम्।