OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 6, 2017

मानवसंसाधन-विकासमन्त्रालय: विद्यालयीय-शिक्षामवलम्ब्य कार्यशालामायोजयिष्यति 
               नवदिल्ली> मानवसंसाधनविकासमन्त्रालयस्य विद्यालयशिक्षासाक्षरताविभागाभ्यां शिक्षाक्षेत्रे प्रमुखविषयेषु विवेचनायै विभिन्नस्वयंसेविसंघटनानि निजीक्षेत्राणि व्यक्तिगतस्तरे च समेषां संयोजनाय विद्यालयशिक्षाविषये द्विदिवसीयकार्यशाला समायोजयिष्यते।
               केन्द्रीयमानवसंसाधनविकासमन्त्री प्रकाशजावडेकर: विद्यालयशिक्षासाक्षरताराज्यमन्त्री उपेन्द्रकुशवाहा उच्चशिक्षाराज्यमन्त्री डा. सत्यपालसिंहश्च अस्यां राष्ट्रियकार्यशालाम् उपस्थिता: भविष्यन्ति ।

              कार्यशालेयं डिजिटलशिक्षा शारीरिकशिक्षा मूल्यशिक्षा जीवनकौशलशिक्षा प्रायोगिकज्ञानकेन्द्रिता च भविष्यति ।  कार्यशालायां निर्मितकार्ययोजनाया: विवरणं मानवसंसाधनमन्त्रिणे प्रदास्यते ।