OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 15, 2017

राजधान्यां  सप्तत्रिंशत्तमं भारतान्ताराष्ट्रियवाणिज्यमेलकं प्रारब्धम्  
      नवदिल्ली >  मङ्गलवासरात् देशस्य राजधान्यां नवदिल्ल्यां ''प्रगतिमैदान'' इत्यत्र सप्तत्रिंशत्तमं 
भारतान्ताराष्ट्रियवाणिज्यमेलकं प्रारब्धम् । राष्ट्रपति: रामनाथगोविन्द: मेलकम् उद्घाटितवान् । चतुर्दश दिवसीयमेलकस्यायोजन भारतवाणिज्यसंवर्धनसङ्घटनेन विधीयते । ऐषम: मेलकस्य विषय:  "स्टार्ट अप इंडिया, स्टैंडअप इंडिया" इति वर्तते ।

        अस्मिन् वर्षे मेलेके वियतनामराष्ट्रां सहयोगिराष्ट्रं विद्यते। झारखण्डश्च सहयोगिराज्यत्वेन सम्मिलितो वर्तते । मेलके द्वाविंशति: देशानां सप्तसहस्राधिक प्रतिभागिन: निजोत्पादानां प्रदर्शनं करिष्यन्ति ।  राज्यकेन्द्रशासितप्रदेशस्वयंसाहाय्यसमूहसमेता: लघुमध्ययमशीर्षवाणिज्यसमवाया नां विनिर्माणोद्यमानां वैविध्यं मेलके अस्मिन् दृष्टिपथमायास्यति । सामान्यजनानां प्रतिभागसंवर्धनाय व्यावसायिकदिनानां संख्या पञ्चदिनतो दिनचतुष्टयात्मिका विहितास्ति । नागरिकेभ्य: १८-२७ दिनाङ्कं यावत् प्रवेशावुमति: प्रदत्तास्ति।