OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 7, 2017

करदाने असहिष्णुतया विदेश-वित्तालयेषु निक्षेपः। पारडैस् प्रमाणेषु ७१४ भारतीयाः। 
प्रमुखाः अमिताभ् बच्चः, आर् के सिन्ह, नीरा राडिय, जयन्त् सिन्हश्च।
           नवदिल्ली> भूमौ भारतेन सह अशीत्यधिकशतंराष्ट्रेषु राष्ट्रप्रमुखाः प्रमुखाः व्यक्तयः निजीय संस्थाः च कराश्वासदायकेषु एकोन-विंशतिराष्ट्रेषु कृतासु धननिक्षेपस्य प्रमाणपत्राणि बहिरानीतानि। १९५० आरभ्य गतवर्ष पर्यन्तेभ्यः प्रतिवार्ताः एव प्रकाशितेषु सन्ति। भारतव्योमयानमन्त्री जयन्तसिन्हः भा ज पा दलस्य राज्यसभाङ्गः, अर् के सिन्हः, महानटः अमिताभ् बच्चः। कोण्ग्रस् नेतुः वयलार् रवेः पुत्रः रविकृष्णः, वीरप्पमोय्लि इत्यस्य पुत्रःहर्षमोय्लिः, 2G स्पेक्ट्रं नाम विषयस्य मध्यवर्तिनी नीरा राडिया, व्यवसायी  विजय् मल्य च पट्टिकायाम् अन्तर्भूताः प्रमुखाः। अस्यां पट्टिकायाम् आहत्य ७१४जनानां नामानि सन्ति इति जर्मनी देशस्था सूड् डोय् चे सैटुङ् नाम पत्रिकया प्रकाशिता पारडैस् नाम प्रमाणपत्राणि व्यक्तीक्रियते। 

लोकराष्ट्रेषु विद्यमानानां व्यावसायिक प्रमुखानां तथा राष्ट्र प्रमुखानां च अनियम-रहस्य निक्षेपाणां प्रतिवार्ताः 'पानमा प्रमाणपत्रम्' इति प्रमाणीकृतपत्र द्वारा बहिरानेतुं प्रयत्नं कृतवता देलन एव अस्य प्रमाणस्य पृष्टभूमौ प्रयतितवन्तः। International Consortium of investigative journalist (ICIJ) इति भवति अस्य दलस्य नाम ।
प्रकाशितानां प्रमाणानाम् आधारेण क्रियाविधयः स्वीकर्तुं केन्द्रधनमन्त्रालयेन आयकरविभाग: आदिष्टः अस्ति।