OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, November 26, 2017

उच्च न्यायालयेषु वनिता- दलित सान्निध्यं न्यूनं - राष्ट्रपतिः रामनाथ कोविन्दः
          नवदिल्ली> उन्नतन्यायालयेषु वनितानां तथा दलित-विभागानां च प्रतिनिध्यं अल्पं एव इत्यनेन उद्घण्ठितः अस्ति इति राष्ट्रपतिना रामनाथ कोविन्देन उक्तम्। लो कम्मीषन् आफ् इन्त्या, नीति आयोग् एतयोः संयुक्त सम्मेलनम् उद्घाटनंकृत्वा भाषमाणः आसीत् सः। ओ बि सि, अनुसूचित-विभागजानां च  प्रातिनिध्ये बहुकालादारभ्य न्यूनत्वं असीत् । तत् अस्वीकार्यः एव। वनितानां तु चतुर्षु एका इति क्रमेण भवति, तस्मादपि अधिकं भवतु कालान्तरेण, इत्यपि राष्ट्रपतिना उक्तम्। जानपदीय संसद् न्यायालयस्य न्यायाधिपानां वैभवाः संवर्ध्य तान्‌ उन्नतन्यायालयं प्रति नयेत् । अस्य उत्तरदायित्वमपि उन्नतन्यायालयानाम् एव। किन्तु न्यायविधाने न्यूनता कदापि मास्तु इति च राष्ट्रपतिना अक्तम्।