OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 24, 2017

ऑण्लैन् आधारीकृत्य कर्मसु भारतं प्रथमस्थाने
        अन्तर्जाल-माध्यमद्वारा स्वेच्छाया कर्मकुर्वत्सु भारतीयाः एव अधिकाः इति अध्ययनफलम्। ओक्सफोड् विश्वविद्यालयस्य अन्तर्जालसंस्थया कृतेषु अध्ययनेषु अन्तर्जालद्वारा कर्मसु २४% भारतीयाः व्यापृताः सन्ति। बंगलादेशे १६% (द्वितीयं स्थानं)अमेरिका १२% (तृतीयंस्थानं) फिलिप्पैन्स् यु के च पृष्टतः च स्तः। विविधेषु राज्येषु विविधकर्ममण्डलेषु प्रवर्तनं केन्द्रीकृतम्। भारतस्य अन्तर्जाल कर्मकराः प्रतिशतं पञ्च-पञ्चाशत् कर्माणि सोफ्ट्वेर् अनुबन्धतया एव भवति । वित्तमण्डलेषु वाणिज्य-मण्डलेषु नियमोपदेश मण्डलेषु च यु के राष्ट्रसमुच्चयः एव पुरतः तिष्टति।
         ऑण् लैन् वेदिकेति विख्याताः फीवर्, फ्रीलान्सर्,  गुरु, पीप्पिल्, पेर् अवर्  इति प्रमृतीनां विवरणसञ्चयान् अपग्रथनंकृवा एव अध्ययनावेदनं निर्मितम्।