OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 3, 2017

के. सच्चिदानन्दाय 'एष़ुत्तच्छन्' पुरस्कारः। 
               अनन्तपुरी > केरलराज्यसर्वकारस्य परमोन्नताय साहित्यपुरस्कारत्वेन विद्यमानाय 'एषुत्तच्छन्' पुरस्काराय केरलीयकविः, विमर्शकः, विवर्तनकारश्च के. सच्चिदानन्दः अर्हति। पञ्चलक्षं रूप्यकाणि प्रशस्तिपत्रं च पुरस्काररूपेण दीयन्ते। 
    अध्यापकः प्रभाषकः संघाटकः इत्यादिमण्डलेषु स्वप्रतिभां प्रकाशितवतः सच्चिदानन्दस्य कविताः नैकाः भारतीयभाषाः विदेशभाषाः च प्रति अनूदिताः वर्तन्ते। बहवः यूरोप्यन् लाटिनमेरिक्कन् कविताः अनेन कैरलीं प्रति भाषान्तरं कृताः।