OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, November 16, 2017

अन्तरिक्षमलिनीकरणेन  क्लिश्यते-१५०० कोटि सञ्चिचितधननं न उपयुज्यते।
       नवदिल्ली> राष्ट्रराजधानी कठिनवायुप्रदूषणेन क्लेशः अनुभूयते तथापि प्रदूषित-परिहाराय आकलितं पञ्च-शताधिकैकसहस्रं(१५००) रुप्यकाणि (हरिताश्वासधनं) नव दिल्ली सर्वकारेण नोपयुक्तानि इति वार्ता बहिरागच्छति।  दिल्यां आगतवत्द्भ्यः भारवाहनेभ्यः आकलितानि भवन्ति एतानि धनानि। सर्वोच्च न्यायालयस्य आदेशानुसारमेव आकलनं प्रचायाल्यते। परिस्थिति-दोषपरिहारधनं, प्रतिलिट्टर् अग्नितैलस्यकृते स्वीकृतं अधि-मूल्यं च अस्मिन् सञ्चिचितनिधौ अन्तर्भवति।
         दक्षिण दिली नगर पालिका द्वारा आकलितं इदं धनं वाहनविभागस्य कृते दीयते इति PTI संस्थया आवेदितम्। वायुप्रदूषण निरोधाय २००७ दिसंबर् मासे षीलादीक्षित् महाभागया अग्नितैलाय अतिमुल्य-स्वीकार सम्प्रदायः आयोजितः I