OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 4, 2017

कृष्ण सोप्ति महोदयायै ज्ञानपीठ पुरस्कार : I
       अस्य वर्षस्य ज्ञानपीठपुरस्कारं हिन्दी भाषासाहित्य कारिणी कृष्णा सोप्ति महोदया प्राप्तवती । साहित्य मण्डले अस्या : योगदानमादृत्य एषा पुरस्कृता।
   हिन्दी भाषायां बहवीः कथाः कादम्बरर्यः च अनया उलिखत् । पञ्चदशोतरिद्वसहस्र (२०२५ )तमे  वर्षै प्रवर्त दाद्री कलापकारणेन एषा सर्वकारै: सह विरोध प्रस्तावं कृतवती आसीत् । अनेन कारणेन पुरस्कारान् प्रतिदत्तवती अपि। दशोत्तरद्विसहस्रतमे महाभागेयम्
पद्मभूषण् निराकृतवती आसीत् । सिन्दगीनाम ग्रन्थाय आशीत्युत्तर नवदश सहस्रे अक्कादमी पुरस्कारम् लब्द म् । सादित्याक्कादमी फेललोषिप्पपि षडनवत्युत्तर नवदश सहस्रतमे अनया प्राप्ता।
द्विनवति वयस्का अनया इदानीं पाक्कस्थान राष्ट्र विद्यमान गुजरात ग्रामे जन्म प्राप्तवती । एकाशी त्युत्तर नवदशतमे शिरोमणी पुरस्कारः तथा हिन्दी अक्कादमी शलाका पुरस्कारश्च अनया प्राप्ता आस्ति।