OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 15, 2017

वातावरणव्यत्ययः वैज्ञानिकानाम् अवधानाय निर्देशः
        न्यूयोर्क् >भूमेः उपस्थितिमधिकृत्य आविश्वे १८२ राष्ट्रेषु विद्यमानैः १५००० वैज्ञानिकैः  दीयमानः अवधाननिर्देश मधिकृत्य इदानीं पर्यालोच्यते। अत्यन्तमापत्करं पर्यावरण-व्यतियानं, वननशीकरणं, शुद्धजलदौर्लभ्यम् अनियन्त्रिता जनसंख्यावर्धना इत्यादीनि बहूनि अवस्थाभेदानि भूमेः मुख्या भीषा  इति जाग्रतानिर्देशेन सह  वैज्ञानिकानां पूर्व सूचना। अनया रीत्या गच्छति तर्हि अस्माकं भूमेः आयुः  अधिकं न भविष्यति इत्यपि वदन्ति ते। प्रथमं १९९२ तमे वर्षे अयं निर्देशः प्रकाशितः आसीत्। अस्मिन् १७०० वैज्ञानिकाः हस्ताक्षरमकुर्वन् च। तदनुसृत्य अनन्तरं प्रसिद्धीकृते निर्देशे १८२ राष्ट्रेभ्यः १५००० वैज्ञानिकाः हस्ताक्षरं कृतवन्तः।